Original

मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः ।प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ ४७ ॥

Segmented

मावेल्लकास् तुण्डिकेराः सावित्रीपुत्र-काञ्चलाः प्राच्य-उदीच्याः प्रतीच्याः च दाक्षिणात्याः च मारिष

Analysis

Word Lemma Parse
मावेल्लकास् मावेल्लक pos=n,g=m,c=1,n=p
तुण्डिकेराः तुण्डिकेरी pos=n,g=m,c=1,n=p
सावित्रीपुत्र सावित्रीपुत्र pos=n,comp=y
काञ्चलाः काञ्चल pos=n,g=m,c=1,n=p
प्राच्य प्राच्य pos=a,comp=y
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s