Original

मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः ।यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ ४६ ॥

Segmented

मालवा मद्रकाः च एव द्रविडाः च उग्र-विक्रमाः यौधेयाः च ललित्थाः च क्षुद्रकाः च अपि उशीनराः

Analysis

Word Lemma Parse
मालवा मालव pos=n,g=m,c=1,n=p
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रविडाः द्रविड pos=n,g=m,c=1,n=p
pos=i
उग्र उग्र pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
यौधेयाः यौधेय pos=n,g=m,c=1,n=p
pos=i
ललित्थाः ललित्थ pos=n,g=m,c=1,n=p
pos=i
क्षुद्रकाः क्षुद्रक pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उशीनराः उशीनर pos=n,g=m,c=1,n=p