Original

राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः ।केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥ ४५ ॥

Segmented

राधेयाः सूतपुत्राः च भ्रातरः च महा-रथाः केकयाः सर्वशः च अपि निहताः सव्यसाचिना

Analysis

Word Lemma Parse
राधेयाः राधेय pos=n,g=m,c=1,n=p
सूतपुत्राः सूतपुत्र pos=n,g=m,c=1,n=p
pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
सर्वशः सर्वशस् pos=i
pos=i
अपि अपि pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s