Original

अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः ।घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ ४४ ॥

Segmented

अलायुधो राक्षस-इन्द्रः खर-बन्धुर-यान-गः घटोत्कचेन विक्रम्य गमितो यम-सादनम्

Analysis

Word Lemma Parse
अलायुधो अलायुध pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
खर खर pos=n,comp=y
बन्धुर बन्धुर pos=a,comp=y
यान यान pos=n,comp=y
गः pos=a,g=m,c=1,n=s
घटोत्कचेन घटोत्कच pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
गमितो गमय् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s