Original

तथा राजा महेष्वासो जलसंधो महाबलः ।सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥ ४३ ॥

Segmented

तथा राजा महा-इष्वासः जलसंधो महा-बलः सु महत् कदनम् कृत्वा हतः सात्यकिना रणे

Analysis

Word Lemma Parse
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
जलसंधो जलसंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
हतः हन् pos=va,g=m,c=1,n=s,f=part
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s