Original

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते ।निहतो गदया राजन्भीमसेनेन संयुगे ॥ ४२ ॥

Segmented

तथा एव रथिनाम् श्रेष्ठः क्षेमधूर्तिः विशाम् पते निहतो गदया राजन् भीमसेनेन संयुगे

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
क्षेमधूर्तिः क्षेमधूर्ति pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s