Original

ओघवांश्च महाराज बृहन्तः सहितो रणे ।पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ ४१ ॥

Segmented

ओघवांः च महा-राज बृहन्तः सहितो रणे पराक्रमन्तौ मित्र-अर्थे गतौ वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
ओघवांः ओघवन्त् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बृहन्तः बृहन्त pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पराक्रमन्तौ पराक्रम् pos=va,g=m,c=1,n=d,f=part
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s