Original

स्यालौ तव महाराज राजानौ वृषकाचलौ ।त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना ॥ ३९ ॥

Segmented

स्यालौ तव महा-राज राजानौ वृषक-अचलौ त्वद्-अर्थे संपराक्रान्तौ निहतौ सव्यसाचिना

Analysis

Word Lemma Parse
स्यालौ स्याल pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजानौ राजन् pos=n,g=m,c=1,n=d
वृषक वृषक pos=n,comp=y
अचलौ अचल pos=n,g=m,c=1,n=d
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
संपराक्रान्तौ संपराक्रम् pos=va,g=m,c=1,n=d,f=part
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s