Original

गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः ।श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ।ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥ ३८ ॥

Segmented

गोकुले नित्य-संवृद्धाः युद्धे परम-कोविदाः श्रेणयो बहु-साहस्राः संशप्तक-गणाः च ये ते सर्वे पार्थम् आसाद्य गता वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
गोकुले गोकुल pos=n,g=n,c=7,n=s
नित्य नित्य pos=a,comp=y
संवृद्धाः संवृध् pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
परम परम pos=a,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
श्रेणयो श्रेणि pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
संशप्तक संशप्तक pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
गता गम् pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s