Original

अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः ।शिबयश्च रथोदाराः कलिङ्गसहिता हताः ॥ ३७ ॥

Segmented

अभीषाहाः कवचिनः प्रहरन्तो मद-उत्कटाः शिबयः च रथ-उदाराः कलिङ्ग-सहिताः हताः

Analysis

Word Lemma Parse
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
कवचिनः कवचिन् pos=a,g=m,c=1,n=p
प्रहरन्तो प्रहृ pos=va,g=m,c=1,n=p,f=part
मद मद pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
शिबयः शिबि pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
कलिङ्ग कलिङ्ग pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part