Original

वसातयो महाराज द्विसाहस्राः प्रहारिणः ।शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ ३६ ॥

Segmented

वसातयो महा-राज द्वि-साहस्राः प्रहारिणः शूरसेनाः च विक्रान्ताः सर्वे युधि निपातिताः

Analysis

Word Lemma Parse
वसातयो वसाति pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्वि द्वि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
pos=i
विक्रान्ताः विक्रम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part