Original

नागायुतबलो राजा नागायुतबलो महान् ।सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ ३५ ॥

Segmented

नाग-अयुत-बलः राजा नाग-अयुत-बलः महान् स गणः पाण्डु-पुत्रेण निहतः सव्यसाचिना

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s