Original

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः ।कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ ३३ ॥

Segmented

दुर्मर्षणो दुर्विषहो दुर्जयः च महा-रथः कृत्वा नसुकरम् कर्म गता वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
दुर्विषहो दुर्विषह pos=n,g=m,c=1,n=s
दुर्जयः दुर्जय pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s