Original

पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः ।गदया भीमसेनेन निहतौ शूरमानिनौ ॥ ३२ ॥

Segmented

पुत्रस् ते दुर्मुखो राजन् दुःसहः च महा-रथः गदया भीमसेनेन निहतौ शूर-मानिनः

Analysis

Word Lemma Parse
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
शूर शूर pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=d