Original

कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः ।कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥ ३ ॥

Segmented

कृतास्त्र-परमाः शल्ये दुःख-पारम् तितीर्षवः कुरूणाम् सृञ्जयानाम् च के नु जीवन्ति के मृताः

Analysis

Word Lemma Parse
कृतास्त्र कृतास्त्र pos=a,comp=y
परमाः परम pos=a,g=m,c=1,n=p
शल्ये शल्य pos=n,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
पारम् पार pos=n,g=m,c=2,n=s
तितीर्षवः तितीर्षु pos=a,g=m,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
pos=i
के pos=n,g=m,c=1,n=p
नु नु pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
के pos=n,g=m,c=1,n=p
मृताः मृ pos=va,g=m,c=1,n=p,f=part