Original

भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः ।श्येनवच्चरता संख्ये नकुलेन निपातितः ॥ २९ ॥

Segmented

भगदत्त-सुतः राजन् कृत-प्रज्ञः महा-बलः श्येन-वत् चरता संख्ये नकुलेन निपातितः

Analysis

Word Lemma Parse
भगदत्त भगदत्त pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
चरता चर् pos=va,g=m,c=3,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
नकुलेन नकुल pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part