Original

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः ।पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ २८ ॥

Segmented

राजा भगीरथो वृद्धो बृहत्क्षत्रः च केकयः पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
बृहत्क्षत्रः बृहत्क्षत्र pos=n,g=m,c=1,n=s
pos=i
केकयः केकय pos=n,g=m,c=1,n=s
पराक्रमन्तौ पराक्रम् pos=va,g=m,c=1,n=d,f=part
विक्रान्तौ विक्रम् pos=va,g=m,c=1,n=d,f=part
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
वीर्यवत्तरौ वीर्यवत्तर pos=a,g=m,c=1,n=d