Original

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष ।हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ॥ २७ ॥

Segmented

शल्य-पुत्रः तु विक्रान्तः सहदेवेन मारिष हतो रुक्मरथो राजन् भ्राता मातुल-जः युधि

Analysis

Word Lemma Parse
शल्य शल्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
रुक्मरथो रुक्मरथ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मातुल मातुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s