Original

नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः ।विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ २६ ॥

Segmented

नित्य-प्रसक्त-वैरः यः पाण्डवैः पृथिवीपतिः विश्राव्य वैरम् पार्थेन श्रुतायुः स निपातितः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
प्रसक्त प्रसञ्ज् pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
विश्राव्य विश्रावय् pos=vi
वैरम् वैर pos=n,g=n,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part