Original

समः कर्णस्य समरे यः स कर्णस्य पश्यतः ।वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥ २४ ॥

Segmented

समः कर्णस्य समरे यः स कर्णस्य पश्यतः वृषसेनो महा-तेजाः शीघ्र-अस्त्रः कृत-निश्चयः

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s