Original

मद्रराजात्मजः शूरः परेषां भयवर्धनः ।असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥ २३ ॥

Segmented

मद्र-राज-आत्मजः शूरः परेषाम् भय-वर्धनः असि-चर्म-धरः श्रीमान् सौभद्रेण निपातितः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part