Original

बहुशो योधयित्वा च भीमसेनं महारथः ।चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥ २२ ॥

Segmented

बहुशो योधयित्वा च भीमसेनम् महा-रथः चित्रसेनस् तव सुतो भीमसेनेन पातितः

Analysis

Word Lemma Parse
बहुशो बहुशस् pos=i
योधयित्वा योधय् pos=vi
pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चित्रसेनस् चित्रसेन pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part