Original

कोसलानामधिपतिर्हत्वा बहुशतान्परान् ।सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥ २१ ॥

Segmented

कोसलानाम् अधिपतिः हत्वा बहु-शतान् परान् सौभद्रेण हि विक्रम्य गमितो यम-सादनम्

Analysis

Word Lemma Parse
कोसलानाम् कोसल pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
बहु बहु pos=a,comp=y
शतान् शत pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
हि हि pos=i
विक्रम्य विक्रम् pos=vi
गमितो गमय् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s