Original

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः ।चरन्नभीतवत्संख्ये निहतः सव्यसाचिना ॥ १८ ॥

Segmented

श्रुतायुः अपि च अम्बष्ठः क्षत्रियाणाम् धनुर्धरः चरन्न् अभीत-वत् संख्ये निहतः सव्यसाचिना

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
अम्बष्ठः अम्बष्ठ pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s