Original

किरातानामधिपतिः सागरानूपवासिनाम् ।देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ १५ ॥

Segmented

किरातानाम् अधिपतिः सागर-अनूप-वासिनाम् देवराजस्य धर्म-आत्मा प्रियो बहु-मतः सखा

Analysis

Word Lemma Parse
किरातानाम् किरात pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
देवराजस्य देवराज pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s