Original

तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः ।द्रौपदेयेन विक्रम्य गमितो यमसादनम् ॥ १४ ॥

Segmented

तथा दौःशासनिः वीरो बाहुशाली रण-उत्कटः द्रौपदेयेन विक्रम्य गमितो यम-सादनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
दौःशासनिः दौःशासनि pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
बाहुशाली बाहुशालिन् pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
द्रौपदेयेन द्रौपदेय pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
गमितो गमय् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s