Original

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ १३ ॥

Segmented

तथा दुर्योधन-सुतः तरस्वी युद्ध-दुर्मदः वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः

Analysis

Word Lemma Parse
तथा तथा pos=i
दुर्योधन दुर्योधन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part