Original

अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः ।अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥ १२ ॥

Segmented

अक्षौहिणीः दश एकाम् च निर्जित्य निशितैः शरैः अर्जुनेन हतो राजन् महा-वीर्यः जयद्रथः

Analysis

Word Lemma Parse
अक्षौहिणीः अक्षौहिणी pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
एकाम् एक pos=n,g=f,c=2,n=s
pos=i
निर्जित्य निर्जि pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s