Original

सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै ।वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥ ११ ॥

Segmented

सिन्धु-राष्ट्र-मुखानि इह दश राष्ट्राणि यस्य वै वशे तिष्ठन्ति वीरस्य यः स्थितस् तव शासने

Analysis

Word Lemma Parse
सिन्धु सिन्धु pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
मुखानि मुख pos=n,g=n,c=1,n=p
इह इह pos=i
दश दशन् pos=n,g=n,c=1,n=s
राष्ट्राणि राष्ट्र pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
वशे वश pos=n,g=m,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वीरस्य वीर pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
स्थितस् स्था pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s