Original

वैशंपायन उवाच ।एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः ।हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम् ।श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ॥ १०७ ॥

Segmented

वैशंपायन उवाच एवम् ब्रुवन्न् एव तदा धृतराष्ट्रो ऽम्बिकासुतः हत-प्रवीरम् विध्वस्तम् किंचिद् शेषम् स्वकम् बलम् श्रुत्वा व्यामोहम् अगमत् शोक-व्याकुलित-इन्द्रियः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवन्न् ब्रू pos=v,p=3,n=p,l=lan
एव एव pos=i
तदा तदा pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
प्रवीरम् प्रवीर pos=n,g=n,c=2,n=s
विध्वस्तम् विध्वंस् pos=va,g=n,c=2,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शेषम् शेष pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यामोहम् व्यामोह pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
शोक शोक pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s