Original

धृतराष्ट्र उवाच ।आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् ।इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ॥ १०६ ॥

Segmented

धृतराष्ट्र उवाच आख्याता जीवमाना ये परेभ्यो ऽन्ये यथातथम् इति इदम् अभिगच्छामि व्यक्तम् अर्थ-अभिपत्त्याः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आख्याता आख्या pos=va,g=m,c=1,n=p,f=part
जीवमाना जीव् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
परेभ्यो पर pos=n,g=m,c=5,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
यथातथम् यथातथ pos=a,g=n,c=2,n=s
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अभिगच्छामि अभिगम् pos=v,p=1,n=s,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
अभिपत्त्याः अभिपत्ति pos=n,g=f,c=5,n=s