Original

कर्णात्मजः सत्यसेनो महात्मा व्यवस्थितः समरे योद्धुकामः ।अथापरौ कर्णसुतौ वरार्हौ व्यवस्थितौ लघुहस्तौ नरेन्द्र ।बलं महद्दुर्भिदमल्पधैर्यैः समाश्रितौ योत्स्यमानौ त्वदर्थे ॥ १०४ ॥

Segmented

कर्ण-आत्मजः सत्यसेनो महात्मा व्यवस्थितः समरे योद्धु-कामः अथ अपरौ कर्ण-सुतौ वर-अर्हौ व्यवस्थितौ लघु-हस्तौ नर-इन्द्र बलम् महद् दुर्भिदम् अल्प-धैर्यैः समाश्रितौ योत्स्यमानौ त्वद्-अर्थे

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सत्यसेनो सत्यसेन pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपरौ अपर pos=n,g=m,c=1,n=d
कर्ण कर्ण pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
वर वर pos=a,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part
लघु लघु pos=a,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
दुर्भिदम् दुर्भिद pos=a,g=n,c=2,n=s
अल्प अल्प pos=a,comp=y
धैर्यैः धैर्य pos=n,g=m,c=3,n=p
समाश्रितौ समाश्रि pos=va,g=m,c=1,n=d,f=part
योत्स्यमानौ युध् pos=va,g=m,c=1,n=d,f=part
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s