Original

कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः ।पत्री हयी नागरथप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ १०२ ॥

Segmented

कैतव्यानाम् अधिपः शूर-मानी रणे रणे शत्रु-हा राज-पुत्रः पत्री हयी नाग-रथ-प्रयायी व्यवस्थितो योद्धु-कामः त्वद्-अर्थे

Analysis

Word Lemma Parse
कैतव्यानाम् कैतव्य pos=n,g=m,c=6,n=p
अधिपः अधिप pos=n,g=m,c=1,n=s
शूर शूर pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पत्री पत्त्रिन् pos=a,g=m,c=1,n=s
हयी हयिन् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
प्रयायी प्रयायिन् pos=a,g=m,c=1,n=s
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s