Original

ह्रीनिषेधा भरता राजपुत्राश्चित्रायुधः श्रुतकर्मा जयश्च ।शलश्च सत्यव्रतदुःशलौ च व्यवस्थिता बलिनो योद्धुकामाः ॥ १०१ ॥

Segmented

ह्रीनिषेधा भरता राज-पुत्राः चित्रायुधः श्रुतकर्मा जयः च शलः च सत्यव्रत-दुःशलौ च व्यवस्थिता बलिनो योद्धु-कामाः

Analysis

Word Lemma Parse
ह्रीनिषेधा ह्रीनिषेध pos=n,g=m,c=1,n=p
भरता भरत pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
चित्रायुधः चित्रायुध pos=n,g=m,c=1,n=s
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
शलः शल pos=n,g=m,c=1,n=s
pos=i
सत्यव्रत सत्यव्रत pos=n,comp=y
दुःशलौ दुःशल pos=n,g=m,c=1,n=d
pos=i
व्यवस्थिता व्यवस्था pos=va,g=m,c=1,n=p,f=part
बलिनो बलिन् pos=a,g=m,c=1,n=p
योद्धु योद्धु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p