Original

तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजः सत्यसेनश्च वीरः ।व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धुकामौ ॥ १०० ॥

Segmented

तथा सुषेणो ऽप्य् असि-चर्म-पाणिः ते आत्मजः सत्यसेनः च वीरः व्यवस्थितौ चित्रसेनेन सार्धम् हृष्ट-आत्मानः समरे योद्धु-कामौ

Analysis

Word Lemma Parse
तथा तथा pos=i
सुषेणो सुषेण pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सत्यसेनः सत्यसेन pos=n,g=m,c=1,n=s
pos=i
वीरः वीर pos=n,g=m,c=1,n=s
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
हृष्ट हृष् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
योद्धु योद्धु pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d