Original

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ ।कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ १० ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ राज-पुत्रौ महा-बलौ कृत्वा नसुकरम् कर्म गतौ वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s