Original

वैशंपायन उवाच ।एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः ॥ १ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा महा-राज धृतराष्ट्रो ऽम्बिकासुतः अब्रवीत् संजयम् सूतम् शोक-व्याकुल-चेतनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संजयम् संजय pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s