Original

वैश्वानरं धूमशिखं ज्वलन्तं तेजस्विनं लोकमिमं दहन्तम् ।मेघो भूत्वा शरवर्षैर्यथाग्निं तथा पार्थं शमयिष्यामि युद्धे ॥ १४ ॥

Segmented

वैश्वानरम् धूम-शिखम् ज्वलन्तम् तेजस्विनम् लोकम् इमम् दहन्तम् मेघो भूत्वा शर-वर्षैः यथा अग्निम् तथा पार्थम् शमयिष्यामि युद्धे

Analysis

Word Lemma Parse
वैश्वानरम् वैश्वानर pos=n,g=m,c=2,n=s
धूम धूम pos=n,comp=y
शिखम् शिखा pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
तेजस्विनम् तेजस्विन् pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
मेघो मेघ pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
यथा यथा pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तथा तथा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शमयिष्यामि शमय् pos=v,p=1,n=s,l=lrt
युद्धे युद्ध pos=n,g=n,c=7,n=s