Original

वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ ।कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ॥ ९ ॥

Segmented

वृद्धौ हि तौ नर-व्याघ्रौ छलेन निहतौ च तौ कृत्वा नसुकरम् कर्म गतौ स्वर्गम् इतो ऽनघ

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
हि हि pos=i
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
छलेन छल pos=n,g=m,c=3,n=s
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
pos=i
तौ तद् pos=n,g=m,c=1,n=d
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इतो इतस् pos=i
ऽनघ अनघ pos=a,g=m,c=8,n=s