Original

नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः ।ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ॥ ८ ॥

Segmented

न एव भागो ऽत्र भीष्मस्य द्रोणस्य च महात्मनः ताभ्याम् अतीत्य तौ भागौ निहता मम शत्रवः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
भागो भाग pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
अतीत्य अती pos=vi
तौ तद् pos=n,g=m,c=1,n=d
भागौ भाग pos=n,g=m,c=1,n=d
निहता निहन् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p