Original

भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् ।शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ।एषामेव कृतो भागो नवधा पृतनापते ॥ ७ ॥

Segmented

भीष्मो द्रोणः कृपः कर्णो भवान् भोजः च वीर्यवान् शकुनिः सौबलो द्रौणिः अहम् एव च नो बलम् एषाम् एव कृतो भागो नवधा पृतनापते

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलो सौबल pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
pos=i
नो मद् pos=n,g=,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
एव एव pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भागो भाग pos=n,g=m,c=1,n=s
नवधा नवधा pos=i
पृतनापते पृतनापति pos=n,g=m,c=8,n=s