Original

पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः ।तथा त्वमपि राधेयं सर्वतः परिपालय ॥ ६ ॥

Segmented

पार्थस्य सचिवः कृष्णो यथा अभीशु-ग्रहः वरः तथा त्वम् अपि राधेयम् सर्वतः परिपालय

Analysis

Word Lemma Parse
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सचिवः सचिव pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
यथा यथा pos=i
अभीशु अभीशु pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
परिपालय परिपालय् pos=v,p=2,n=s,l=lot