Original

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ ५२ ॥

Segmented

एष सारथ्यम् आतिष्ठे राधेयस्य यशस्विनः युध्यतः पाण्डव-अग्र्येन यथा त्वम् वीर मन्यसे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
आतिष्ठे आस्था pos=v,p=1,n=s,l=lan
राधेयस्य राधेय pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अग्र्येन अग्र्य pos=a,g=m,c=3,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat