Original

शल्य उवाच ।यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव ।विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ ५१ ॥

Segmented

शल्य उवाच यन् मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव विशिष्टम् देवकीपुत्रात् प्रीतिमान् अस्म्य् अहम् त्वयि

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यन् यत् pos=i
मा मद् pos=n,g=,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
कौरव कौरव pos=n,g=m,c=8,n=s
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
देवकीपुत्रात् देवकीपुत्र pos=n,g=m,c=5,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अस्म्य् अस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s