Original

यथाश्वहृदयं वेद वासुदेवो महामनाः ।द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः ॥ ५० ॥

Segmented

यथा अश्व-हृदयम् वेद वासुदेवो महा-मनाः द्विगुणम् त्वम् तथा वेत्थ मद्र-राज न संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
अश्व अश्व pos=n,comp=y
हृदयम् हृदय pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
मद्र मद्र pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s