Original

अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः ।स पातु सर्वतः कर्णं भवान्ब्रह्मेव शंकरम् ॥ ५ ॥

Segmented

अस्य अभीशु-ग्रहः लोके न अन्यः ऽस्ति भवता समः स पातु सर्वतः कर्णम् भवान् ब्रह्मा इव शंकरम्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अभीशु अभीशु pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पातु पा pos=v,p=3,n=s,l=lot
सर्वतः सर्वतस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s