Original

यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनंजयात् ।वासुदेवादपि त्वां च लोकोऽयमिति मन्यते ॥ ४८ ॥

Segmented

यथा ह्य् अभ्यधिकम् कर्णम् गुणैस् तात धनंजयात् वासुदेवाद् अपि त्वाम् च लोको ऽयम् इति मन्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
ह्य् हि pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
गुणैस् गुण pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
वासुदेवाद् वासुदेव pos=n,g=m,c=5,n=s
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat