Original

न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् ।वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे ॥ ४७ ॥

Segmented

न च त्वत्तो हि राधेयो न च अहम् अपि वीर्यवान् वृणीमस् त्वाम् हय-अग्र्यानाम् यन्तारम् इति संयुगे

Analysis

Word Lemma Parse
pos=i
pos=i
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
हि हि pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वृणीमस् वृ pos=v,p=1,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
हय हय pos=n,comp=y
अग्र्यानाम् अग्र्य pos=a,g=m,c=6,n=p
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
इति इति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s