Original

यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण ।तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ॥ ४६ ॥

Segmented

यद् एव व्याहृतम् पूर्वम् भवता भूरि-दक्षिण तद् एव कुरु धर्म-ज्ञ मद्-अर्थम् यद् यद् उच्यसे

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
भूरि भूरि pos=n,comp=y
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
उच्यसे वच् pos=v,p=2,n=s,l=lat