Original

शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद ।तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ॥ ४५ ॥

Segmented

शल्य-भूतः च शत्रूणाम् यस्मात् त्वम् भुवि मानद तस्मात् शल्य-इति ते नाम कथ्यते पृथिवीपते

Analysis

Word Lemma Parse
शल्य शल्य pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
यस्मात् यस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
मानद मानद pos=a,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
शल्य शल्य pos=n,comp=y
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s